A 423-34 Horādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/34
Title: Horādhyāya
Dimensions: 13.2 x 7.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:


Reel No. A 423-34 Inventory No. 24083

Title Horādhyāya

Remarks assigned to the Cuḍāmaṇisāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.2 x 7.7 cm

Folios 5

Lines per Folio 10

Foliation figures in the both middle margin of the verso

Place of Copying Rāmanagara

Accession No. 1/1207

Manuscript Features

After the colophon is availavle

sirṣe (!) ravai (!) caṃdra mukhe ca viṃdyāt

bhaume galejñā hṛdayeṣu jātā || (!)

bāhu (!) gurū (!) yaś ca kaṭiṃ ca śukre (!)

pādau śani (!) pṛṣṭigate ca rāhu (!) ||1||

ravibhaume gate dure (!) budhaśukrasamipage (!) ||

āgachaṃtu (!) guru (!) candre (!)  śanirāhu (!) na dṛśyate | 2 |

yaddvine tu jale vaṃhe (!) tadine (!) ma(d vi) mṛyate (!)

khage pakṣi (!) mṛtaṃ geyaṃ (!) bhūmaiva (!) mṛgayām iti ||3|| (fol. 4v7–5r6)

After the colophon, on the exp. 7 is written

|| iti horādhyāya||pustakaṃ harihasya (!) ||likhitaṃ rāmanaga||ra (!) śubham astu || 

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

janme ravau roga (!) karoti bhaume

saure (2) ca mṛtyu (!) vadha saihikeyaḥ (!) ||

gurūr vivādaṃ budham (!) arthanāśaṃ

candre (3) ca saukhyaṃ dhanalābha (!) śukre || 1 ||

rāhu (!) dvitīe (!) ca mahāṃ (!) vighātaṃ

(4) saurakṣayaṃ bhūmija duḥkhahetu (!)  ||

caṃdra pramādaṃ dinanātha hā(5)ni (!) 

gurūbudhe (!) śukramahā (!) ca saukhyaṃ || 2 || (fol. 1v1–5)

End

gomutraṃ (!) sadṛśī rekhā (3) tisraś caiva samāgatāḥ (!) ||

varttamānodaye guṇya (!) (4) yat prāpti trigunikṛtaṃ (!) || 12 ||

prathamaṃ triguṇaṃ kṛ(5)tvā dvītiyaṃ (!) dviguṇaṃ bhavet ||

tṛtiyaṃ (!) samabhāgaṃ (6) tu ravibhāgaṃ tu śeṣayo (!) || 13 || (fol. 4v2–6)

Colophon

iti cuḍāmaṇisāre (!) horādhyāya (!) samāptaṃḥ (!) || (fol. 5v1–4)

Microfilm Details

Reel No. A 0423/34

Date of Filming 26-09-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 20-11-2006

Bibliography